B 13-27(2) Svasthānīvratakathā

Manuscript culture infobox

Filmed in: B 13/27
Title: Svasthānīvratakathā
Dimensions: 23 x 4.5 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/8018
Remarks:

Reel No. B 13-27

Title Svasthānīvratakathā

Subject Karmakāṇḍa / Upākhyāna

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and undamaged

Size 23 x 4.5 cm

Binding Hole 1 in the centre

Folios 14

Lines per Folio 5

Foliation figures in the right margin of the verso

Scribe Motirāja

Date of Copying NS 774 māghaśukla 2 soma (~ 1654 AD)

Place of Copying Vakatavahāra

Donor Jayantadeva

Place of Deposit NAK

Accession No. 5-8018

Manuscript Features

Fols. 5 and 6 are missing.

yaṃ braha vedānavido vadanti para (!) purāṇaṃ puruṣaṃ tathānye |

viśvadgateḥ (!) kāraṇam īśvarāya tasmai namo vighnavināśakāya || etc.

Excerpts

Beginning

oṃ namaḥ svasthānyai namaḥ ||

śuddhasphaṭikaśaṃkāsaṃ trinetraṃ dhyānarūpiṇaṃ |
praṇamya śirasā pṛccha (!) pārvatyā (!) parameśvaraṃ ||

devy uvāca ||

devadeva mahādeva sarvvajñaś (!) candraśeṣara |
brūhi me parameśānaṃ vrataṃ trailokyadurllabhaṃ || (fol. 1v1-2)

māghaśuklacaturdaśyāṃ nārībhir vratam ārabhet |
svasthānaparameśānyā, vratarājaprakīrttitā (!) || (fols. 1v5–2r1)

Excerpts

āśītivayasā (!) vṛddhaḥ patis tava bhaviṣyati ||
iti śāpaṃ tato(!)śrutvā rurodātīva vihvalaṃ (!) ||

atha kailāśaśikhare (fol. 4v5)

grāmajanamukhāc chrutvā tu pitaraṃ mṛtaṃ |
rurodātīva duḥkhena hā tāta janaketi ca || (fol. 7r1)

aṣṭapūpakam(!) ānīya phalapuṣpākṣatānvitaṃ |
dadhilājākṣatenaiva yuktaṃ putrāya sā dadau || (fol. 9r4)

End

etatkathāṃ ca śṛṇuyāt kathayantīha mahāvā (!) |
vaktā śrotā ca lokānāṃ sarvvapāpai (!) pramucyate ||
vidhavā naiva bhavati patisaubhagam āpnuyāt |
dhanadhānyasamṛddhas tu putrapautrādibhir vvṛtaḥ || ||
śatinārādhitaṃ pūrvvaṃ gaurīṃ saubhāgyasundarī |
svasthānaparameśañ ca mahadaiśvaryyam āpnuyāt ||
tadvratasya prabhāveṇa saubhāgyasthānam āpnuyāt || (fol. 14r2-5)

Colophon

iti śrīsvasthānīvratavyākhyānaṃ (samāptam iti) || śubham astu ||

❖ samvat 774 māghaśukla || dvitīyā || śatabhiṣanakṣatra || śivayoga || somavāsare || thva kuhnu vakatavahāra guṃthi vantāgṛhadaivajñamotirājena likhitam idaṃ || thva hna thva kuhnuyā sahnolacche bhāpula vava|| khapvaṃna|| samvat 789 māghaśukla || pūrṇṇamāsī || śuklavāra || thva kuhnu daivajñamotirājabhārona lvahone devīdayakā va, thavacche sa [[thavastrī rāmeśvarī]] svasthānīdharmmadanakā juro || śubham astu śrījayantadevasya likṣitaṃ || (fols. 14r5-14v3)

Microfilm Details

Reel No. B 13/27b

Date of Filming 24-08-1970

Exposures 13

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 10-12-2005