B 13-27(2) Svasthānīvratakathā
Manuscript culture infobox
Filmed in: B 13/27
Title: Svasthānīvratakathā
Dimensions: 23 x 4.5 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/8018
Remarks:
Reel No. B 13-27
Title Svasthānīvratakathā
Subject Karmakāṇḍa / Upākhyāna
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete and undamaged
Size 23 x 4.5 cm
Binding Hole 1 in the centre
Folios 14
Lines per Folio 5
Foliation figures in the right margin of the verso
Scribe Motirāja
Date of Copying NS 774 māghaśukla 2 soma (~ 1654 AD)
Place of Copying Vakatavahāra
Donor Jayantadeva
Place of Deposit NAK
Accession No. 5-8018
Manuscript Features
Fols. 5 and 6 are missing.
yaṃ braha vedānavido vadanti para (!) purāṇaṃ puruṣaṃ tathānye |
viśvadgateḥ (!) kāraṇam īśvarāya tasmai namo vighnavināśakāya || etc.
Excerpts
Beginning
oṃ namaḥ svasthānyai namaḥ ||
śuddhasphaṭikaśaṃkāsaṃ trinetraṃ dhyānarūpiṇaṃ |
praṇamya śirasā pṛccha (!) pārvatyā (!) parameśvaraṃ ||
devy uvāca ||
devadeva mahādeva sarvvajñaś (!) candraśeṣara |
brūhi me parameśānaṃ vrataṃ trailokyadurllabhaṃ || (fol. 1v1-2)
māghaśuklacaturdaśyāṃ nārībhir vratam ārabhet |
svasthānaparameśānyā, vratarājaprakīrttitā (!) || (fols. 1v5–2r1)
Excerpts
āśītivayasā (!) vṛddhaḥ patis tava bhaviṣyati ||
iti śāpaṃ tato(!)śrutvā rurodātīva vihvalaṃ (!) ||
atha kailāśaśikhare (fol. 4v5)
grāmajanamukhāc chrutvā tu pitaraṃ mṛtaṃ |
rurodātīva duḥkhena hā tāta janaketi ca || (fol. 7r1)
aṣṭapūpakam(!) ānīya phalapuṣpākṣatānvitaṃ |
dadhilājākṣatenaiva yuktaṃ putrāya sā dadau || (fol. 9r4)
End
etatkathāṃ ca śṛṇuyāt kathayantīha mahāvā (!) |
vaktā śrotā ca lokānāṃ sarvvapāpai (!) pramucyate ||
vidhavā naiva bhavati patisaubhagam āpnuyāt |
dhanadhānyasamṛddhas tu putrapautrādibhir vvṛtaḥ || ||
śatinārādhitaṃ pūrvvaṃ gaurīṃ saubhāgyasundarī |
svasthānaparameśañ ca mahadaiśvaryyam āpnuyāt ||
tadvratasya prabhāveṇa saubhāgyasthānam āpnuyāt || (fol. 14r2-5)
Colophon
iti śrīsvasthānīvratavyākhyānaṃ (samāptam iti) || śubham astu ||
❖ samvat 774 māghaśukla || dvitīyā || śatabhiṣanakṣatra || śivayoga || somavāsare || thva kuhnu vakatavahāra guṃthi vantāgṛhadaivajñamotirājena likhitam idaṃ || thva hna thva kuhnuyā sahnolacche bhāpula vava|| khapvaṃna|| samvat 789 māghaśukla || pūrṇṇamāsī || śuklavāra || thva kuhnu daivajñamotirājabhārona lvahone devīdayakā va, thavacche sa [[thavastrī rāmeśvarī]] svasthānīdharmmadanakā juro || śubham astu śrījayantadevasya likṣitaṃ || (fols. 14r5-14v3)
Microfilm Details
Reel No. B 13/27b
Date of Filming 24-08-1970
Exposures 13
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 10-12-2005